सुबन्तावली ?अपहस्तित

Roma

पुमान्एकद्विबहु
प्रथमाअपहस्तितः अपहस्तितौ अपहस्तिताः
सम्बोधनम्अपहस्तित अपहस्तितौ अपहस्तिताः
द्वितीयाअपहस्तितम् अपहस्तितौ अपहस्तितान्
तृतीयाअपहस्तितेन अपहस्तिताभ्याम् अपहस्तितैः अपहस्तितेभिः
चतुर्थीअपहस्तिताय अपहस्तिताभ्याम् अपहस्तितेभ्यः
पञ्चमीअपहस्तितात् अपहस्तिताभ्याम् अपहस्तितेभ्यः
षष्ठीअपहस्तितस्य अपहस्तितयोः अपहस्तितानाम्
सप्तमीअपहस्तिते अपहस्तितयोः अपहस्तितेषु

समास अपहस्तित

अव्यय ॰अपहस्तितम् ॰अपहस्तितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria