Declension table of ?apahastita

Deva

MasculineSingularDualPlural
Nominativeapahastitaḥ apahastitau apahastitāḥ
Vocativeapahastita apahastitau apahastitāḥ
Accusativeapahastitam apahastitau apahastitān
Instrumentalapahastitena apahastitābhyām apahastitaiḥ apahastitebhiḥ
Dativeapahastitāya apahastitābhyām apahastitebhyaḥ
Ablativeapahastitāt apahastitābhyām apahastitebhyaḥ
Genitiveapahastitasya apahastitayoḥ apahastitānām
Locativeapahastite apahastitayoḥ apahastiteṣu

Compound apahastita -

Adverb -apahastitam -apahastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria