Declension table of ?apahastayitavyā

Deva

FeminineSingularDualPlural
Nominativeapahastayitavyā apahastayitavye apahastayitavyāḥ
Vocativeapahastayitavye apahastayitavye apahastayitavyāḥ
Accusativeapahastayitavyām apahastayitavye apahastayitavyāḥ
Instrumentalapahastayitavyayā apahastayitavyābhyām apahastayitavyābhiḥ
Dativeapahastayitavyāyai apahastayitavyābhyām apahastayitavyābhyaḥ
Ablativeapahastayitavyāyāḥ apahastayitavyābhyām apahastayitavyābhyaḥ
Genitiveapahastayitavyāyāḥ apahastayitavyayoḥ apahastayitavyānām
Locativeapahastayitavyāyām apahastayitavyayoḥ apahastayitavyāsu

Adverb -apahastayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria