Declension table of ?apahastayitavya

Deva

MasculineSingularDualPlural
Nominativeapahastayitavyaḥ apahastayitavyau apahastayitavyāḥ
Vocativeapahastayitavya apahastayitavyau apahastayitavyāḥ
Accusativeapahastayitavyam apahastayitavyau apahastayitavyān
Instrumentalapahastayitavyena apahastayitavyābhyām apahastayitavyaiḥ apahastayitavyebhiḥ
Dativeapahastayitavyāya apahastayitavyābhyām apahastayitavyebhyaḥ
Ablativeapahastayitavyāt apahastayitavyābhyām apahastayitavyebhyaḥ
Genitiveapahastayitavyasya apahastayitavyayoḥ apahastayitavyānām
Locativeapahastayitavye apahastayitavyayoḥ apahastayitavyeṣu

Compound apahastayitavya -

Adverb -apahastayitavyam -apahastayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria