Declension table of apahastayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apahastayiṣyat | apahastayiṣyantī apahastayiṣyatī | apahastayiṣyanti |
Vocative | apahastayiṣyat | apahastayiṣyantī apahastayiṣyatī | apahastayiṣyanti |
Accusative | apahastayiṣyat | apahastayiṣyantī apahastayiṣyatī | apahastayiṣyanti |
Instrumental | apahastayiṣyatā | apahastayiṣyadbhyām | apahastayiṣyadbhiḥ |
Dative | apahastayiṣyate | apahastayiṣyadbhyām | apahastayiṣyadbhyaḥ |
Ablative | apahastayiṣyataḥ | apahastayiṣyadbhyām | apahastayiṣyadbhyaḥ |
Genitive | apahastayiṣyataḥ | apahastayiṣyatoḥ | apahastayiṣyatām |
Locative | apahastayiṣyati | apahastayiṣyatoḥ | apahastayiṣyatsu |