Declension table of ?apahastayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapahastayiṣyamāṇā apahastayiṣyamāṇe apahastayiṣyamāṇāḥ
Vocativeapahastayiṣyamāṇe apahastayiṣyamāṇe apahastayiṣyamāṇāḥ
Accusativeapahastayiṣyamāṇām apahastayiṣyamāṇe apahastayiṣyamāṇāḥ
Instrumentalapahastayiṣyamāṇayā apahastayiṣyamāṇābhyām apahastayiṣyamāṇābhiḥ
Dativeapahastayiṣyamāṇāyai apahastayiṣyamāṇābhyām apahastayiṣyamāṇābhyaḥ
Ablativeapahastayiṣyamāṇāyāḥ apahastayiṣyamāṇābhyām apahastayiṣyamāṇābhyaḥ
Genitiveapahastayiṣyamāṇāyāḥ apahastayiṣyamāṇayoḥ apahastayiṣyamāṇānām
Locativeapahastayiṣyamāṇāyām apahastayiṣyamāṇayoḥ apahastayiṣyamāṇāsu

Adverb -apahastayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria