Declension table of ?apahastayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeapahastayiṣyamāṇaḥ apahastayiṣyamāṇau apahastayiṣyamāṇāḥ
Vocativeapahastayiṣyamāṇa apahastayiṣyamāṇau apahastayiṣyamāṇāḥ
Accusativeapahastayiṣyamāṇam apahastayiṣyamāṇau apahastayiṣyamāṇān
Instrumentalapahastayiṣyamāṇena apahastayiṣyamāṇābhyām apahastayiṣyamāṇaiḥ apahastayiṣyamāṇebhiḥ
Dativeapahastayiṣyamāṇāya apahastayiṣyamāṇābhyām apahastayiṣyamāṇebhyaḥ
Ablativeapahastayiṣyamāṇāt apahastayiṣyamāṇābhyām apahastayiṣyamāṇebhyaḥ
Genitiveapahastayiṣyamāṇasya apahastayiṣyamāṇayoḥ apahastayiṣyamāṇānām
Locativeapahastayiṣyamāṇe apahastayiṣyamāṇayoḥ apahastayiṣyamāṇeṣu

Compound apahastayiṣyamāṇa -

Adverb -apahastayiṣyamāṇam -apahastayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria