Declension table of ?apahastanīya

Deva

MasculineSingularDualPlural
Nominativeapahastanīyaḥ apahastanīyau apahastanīyāḥ
Vocativeapahastanīya apahastanīyau apahastanīyāḥ
Accusativeapahastanīyam apahastanīyau apahastanīyān
Instrumentalapahastanīyena apahastanīyābhyām apahastanīyaiḥ apahastanīyebhiḥ
Dativeapahastanīyāya apahastanīyābhyām apahastanīyebhyaḥ
Ablativeapahastanīyāt apahastanīyābhyām apahastanīyebhyaḥ
Genitiveapahastanīyasya apahastanīyayoḥ apahastanīyānām
Locativeapahastanīye apahastanīyayoḥ apahastanīyeṣu

Compound apahastanīya -

Adverb -apahastanīyam -apahastanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria