सुबन्तावली ?अपहस्तका

Roma

स्त्रीएकद्विबहु
प्रथमाअपहस्तका अपहस्तके अपहस्तकाः
सम्बोधनम्अपहस्तके अपहस्तके अपहस्तकाः
द्वितीयाअपहस्तकाम् अपहस्तके अपहस्तकाः
तृतीयाअपहस्तकया अपहस्तकाभ्याम् अपहस्तकाभिः
चतुर्थीअपहस्तकायै अपहस्तकाभ्याम् अपहस्तकाभ्यः
पञ्चमीअपहस्तकायाः अपहस्तकाभ्याम् अपहस्तकाभ्यः
षष्ठीअपहस्तकायाः अपहस्तकयोः अपहस्तकानाम्
सप्तमीअपहस्तकायाम् अपहस्तकयोः अपहस्तकासु

अव्यय ॰अपहस्तकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria