Declension table of apahasta

Deva

MasculineSingularDualPlural
Nominativeapahastaḥ apahastau apahastāḥ
Vocativeapahasta apahastau apahastāḥ
Accusativeapahastam apahastau apahastān
Instrumentalapahastena apahastābhyām apahastaiḥ apahastebhiḥ
Dativeapahastāya apahastābhyām apahastebhyaḥ
Ablativeapahastāt apahastābhyām apahastebhyaḥ
Genitiveapahastasya apahastayoḥ apahastānām
Locativeapahaste apahastayoḥ apahasteṣu

Compound apahasta -

Adverb -apahastam -apahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria