Declension table of apahasita

Deva

NeuterSingularDualPlural
Nominativeapahasitam apahasite apahasitāni
Vocativeapahasita apahasite apahasitāni
Accusativeapahasitam apahasite apahasitāni
Instrumentalapahasitena apahasitābhyām apahasitaiḥ
Dativeapahasitāya apahasitābhyām apahasitebhyaḥ
Ablativeapahasitāt apahasitābhyām apahasitebhyaḥ
Genitiveapahasitasya apahasitayoḥ apahasitānām
Locativeapahasite apahasitayoḥ apahasiteṣu

Compound apahasita -

Adverb -apahasitam -apahasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria