सुबन्तावली ?अपहर

Roma

पुमान्एकद्विबहु
प्रथमाअपहरः अपहरौ अपहराः
सम्बोधनम्अपहर अपहरौ अपहराः
द्वितीयाअपहरम् अपहरौ अपहरान्
तृतीयाअपहरेण अपहराभ्याम् अपहरैः अपहरेभिः
चतुर्थीअपहराय अपहराभ्याम् अपहरेभ्यः
पञ्चमीअपहरात् अपहराभ्याम् अपहरेभ्यः
षष्ठीअपहरस्य अपहरयोः अपहराणाम्
सप्तमीअपहरे अपहरयोः अपहरेषु

समास अपहर

अव्यय ॰अपहरम् ॰अपहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria