सुबन्तावली ?अपहन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाअपहन्त्री अपहन्त्र्यौ अपहन्त्र्यः
सम्बोधनम्अपहन्त्रि अपहन्त्र्यौ अपहन्त्र्यः
द्वितीयाअपहन्त्रीम् अपहन्त्र्यौ अपहन्त्रीः
तृतीयाअपहन्त्र्या अपहन्त्रीभ्याम् अपहन्त्रीभिः
चतुर्थीअपहन्त्र्यै अपहन्त्रीभ्याम् अपहन्त्रीभ्यः
पञ्चमीअपहन्त्र्याः अपहन्त्रीभ्याम् अपहन्त्रीभ्यः
षष्ठीअपहन्त्र्याः अपहन्त्र्योः अपहन्त्रीणाम्
सप्तमीअपहन्त्र्याम् अपहन्त्र्योः अपहन्त्रीषु

समास अपहन्त्रि अपहन्त्री

अव्यय ॰अपहन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria