Declension table of ?apahala

Deva

NeuterSingularDualPlural
Nominativeapahalam apahale apahalāni
Vocativeapahala apahale apahalāni
Accusativeapahalam apahale apahalāni
Instrumentalapahalena apahalābhyām apahalaiḥ
Dativeapahalāya apahalābhyām apahalebhyaḥ
Ablativeapahalāt apahalābhyām apahalebhyaḥ
Genitiveapahalasya apahalayoḥ apahalānām
Locativeapahale apahalayoḥ apahaleṣu

Compound apahala -

Adverb -apahalam -apahalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria