सुबन्तावली ?अपहल

Roma

पुमान्एकद्विबहु
प्रथमाअपहलः अपहलौ अपहलाः
सम्बोधनम्अपहल अपहलौ अपहलाः
द्वितीयाअपहलम् अपहलौ अपहलान्
तृतीयाअपहलेन अपहलाभ्याम् अपहलैः अपहलेभिः
चतुर्थीअपहलाय अपहलाभ्याम् अपहलेभ्यः
पञ्चमीअपहलात् अपहलाभ्याम् अपहलेभ्यः
षष्ठीअपहलस्य अपहलयोः अपहलानाम्
सप्तमीअपहले अपहलयोः अपहलेषु

समास अपहल

अव्यय ॰अपहलम् ॰अपहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria