Declension table of apahṛta

Deva

MasculineSingularDualPlural
Nominativeapahṛtaḥ apahṛtau apahṛtāḥ
Vocativeapahṛta apahṛtau apahṛtāḥ
Accusativeapahṛtam apahṛtau apahṛtān
Instrumentalapahṛtena apahṛtābhyām apahṛtaiḥ apahṛtebhiḥ
Dativeapahṛtāya apahṛtābhyām apahṛtebhyaḥ
Ablativeapahṛtāt apahṛtābhyām apahṛtebhyaḥ
Genitiveapahṛtasya apahṛtayoḥ apahṛtānām
Locativeapahṛte apahṛtayoḥ apahṛteṣu

Compound apahṛta -

Adverb -apahṛtam -apahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria