सुबन्तावली ?अपघना

Roma

स्त्रीएकद्विबहु
प्रथमाअपघना अपघने अपघनाः
सम्बोधनम्अपघने अपघने अपघनाः
द्वितीयाअपघनाम् अपघने अपघनाः
तृतीयाअपघनया अपघनाभ्याम् अपघनाभिः
चतुर्थीअपघनायै अपघनाभ्याम् अपघनाभ्यः
पञ्चमीअपघनायाः अपघनाभ्याम् अपघनाभ्यः
षष्ठीअपघनायाः अपघनयोः अपघनानाम्
सप्तमीअपघनायाम् अपघनयोः अपघनासु

अव्यय ॰अपघनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria