सुबन्तावली ?अपघन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपघनम् अपघने अपघनानि
सम्बोधनम्अपघन अपघने अपघनानि
द्वितीयाअपघनम् अपघने अपघनानि
तृतीयाअपघनेन अपघनाभ्याम् अपघनैः
चतुर्थीअपघनाय अपघनाभ्याम् अपघनेभ्यः
पञ्चमीअपघनात् अपघनाभ्याम् अपघनेभ्यः
षष्ठीअपघनस्य अपघनयोः अपघनानाम्
सप्तमीअपघने अपघनयोः अपघनेषु

समास अपघन

अव्यय ॰अपघनम् ॰अपघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria