सुबन्तावली ?अपघन

Roma

पुमान्एकद्विबहु
प्रथमाअपघनः अपघनौ अपघनाः
सम्बोधनम्अपघन अपघनौ अपघनाः
द्वितीयाअपघनम् अपघनौ अपघनान्
तृतीयाअपघनेन अपघनाभ्याम् अपघनैः अपघनेभिः
चतुर्थीअपघनाय अपघनाभ्याम् अपघनेभ्यः
पञ्चमीअपघनात् अपघनाभ्याम् अपघनेभ्यः
षष्ठीअपघनस्य अपघनयोः अपघनानाम्
सप्तमीअपघने अपघनयोः अपघनेषु

समास अपघन

अव्यय ॰अपघनम् ॰अपघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria