Declension table of ?apadibaddhā

Deva

FeminineSingularDualPlural
Nominativeapadibaddhā apadibaddhe apadibaddhāḥ
Vocativeapadibaddhe apadibaddhe apadibaddhāḥ
Accusativeapadibaddhām apadibaddhe apadibaddhāḥ
Instrumentalapadibaddhayā apadibaddhābhyām apadibaddhābhiḥ
Dativeapadibaddhāyai apadibaddhābhyām apadibaddhābhyaḥ
Ablativeapadibaddhāyāḥ apadibaddhābhyām apadibaddhābhyaḥ
Genitiveapadibaddhāyāḥ apadibaddhayoḥ apadibaddhānām
Locativeapadibaddhāyām apadibaddhayoḥ apadibaddhāsu

Adverb -apadibaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria