सुबन्तावली ?अपदिष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाअपदिष्टा अपदिष्टे अपदिष्टाः
सम्बोधनम्अपदिष्टे अपदिष्टे अपदिष्टाः
द्वितीयाअपदिष्टाम् अपदिष्टे अपदिष्टाः
तृतीयाअपदिष्टया अपदिष्टाभ्याम् अपदिष्टाभिः
चतुर्थीअपदिष्टायै अपदिष्टाभ्याम् अपदिष्टाभ्यः
पञ्चमीअपदिष्टायाः अपदिष्टाभ्याम् अपदिष्टाभ्यः
षष्ठीअपदिष्टायाः अपदिष्टयोः अपदिष्टानाम्
सप्तमीअपदिष्टायाम् अपदिष्टयोः अपदिष्टासु

अव्यय ॰अपदिष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria