सुबन्तावली ?अपध्वान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअपध्वान्ता अपध्वान्ते अपध्वान्ताः
सम्बोधनम्अपध्वान्ते अपध्वान्ते अपध्वान्ताः
द्वितीयाअपध्वान्ताम् अपध्वान्ते अपध्वान्ताः
तृतीयाअपध्वान्तया अपध्वान्ताभ्याम् अपध्वान्ताभिः
चतुर्थीअपध्वान्तायै अपध्वान्ताभ्याम् अपध्वान्ताभ्यः
पञ्चमीअपध्वान्तायाः अपध्वान्ताभ्याम् अपध्वान्ताभ्यः
षष्ठीअपध्वान्तायाः अपध्वान्तयोः अपध्वान्तानाम्
सप्तमीअपध्वान्तायाम् अपध्वान्तयोः अपध्वान्तासु

अव्यय ॰अपध्वान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria