Declension table of ?apadhvaṃsinī

Deva

FeminineSingularDualPlural
Nominativeapadhvaṃsinī apadhvaṃsinyau apadhvaṃsinyaḥ
Vocativeapadhvaṃsini apadhvaṃsinyau apadhvaṃsinyaḥ
Accusativeapadhvaṃsinīm apadhvaṃsinyau apadhvaṃsinīḥ
Instrumentalapadhvaṃsinyā apadhvaṃsinībhyām apadhvaṃsinībhiḥ
Dativeapadhvaṃsinyai apadhvaṃsinībhyām apadhvaṃsinībhyaḥ
Ablativeapadhvaṃsinyāḥ apadhvaṃsinībhyām apadhvaṃsinībhyaḥ
Genitiveapadhvaṃsinyāḥ apadhvaṃsinyoḥ apadhvaṃsinīnām
Locativeapadhvaṃsinyām apadhvaṃsinyoḥ apadhvaṃsinīṣu

Compound apadhvaṃsini - apadhvaṃsinī -

Adverb -apadhvaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria