Declension table of ?apadhvaṃsaja

Deva

NeuterSingularDualPlural
Nominativeapadhvaṃsajam apadhvaṃsaje apadhvaṃsajāni
Vocativeapadhvaṃsaja apadhvaṃsaje apadhvaṃsajāni
Accusativeapadhvaṃsajam apadhvaṃsaje apadhvaṃsajāni
Instrumentalapadhvaṃsajena apadhvaṃsajābhyām apadhvaṃsajaiḥ
Dativeapadhvaṃsajāya apadhvaṃsajābhyām apadhvaṃsajebhyaḥ
Ablativeapadhvaṃsajāt apadhvaṃsajābhyām apadhvaṃsajebhyaḥ
Genitiveapadhvaṃsajasya apadhvaṃsajayoḥ apadhvaṃsajānām
Locativeapadhvaṃsaje apadhvaṃsajayoḥ apadhvaṃsajeṣu

Compound apadhvaṃsaja -

Adverb -apadhvaṃsajam -apadhvaṃsajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria