Declension table of ?apadhvaṃsaja

Deva

MasculineSingularDualPlural
Nominativeapadhvaṃsajaḥ apadhvaṃsajau apadhvaṃsajāḥ
Vocativeapadhvaṃsaja apadhvaṃsajau apadhvaṃsajāḥ
Accusativeapadhvaṃsajam apadhvaṃsajau apadhvaṃsajān
Instrumentalapadhvaṃsajena apadhvaṃsajābhyām apadhvaṃsajaiḥ apadhvaṃsajebhiḥ
Dativeapadhvaṃsajāya apadhvaṃsajābhyām apadhvaṃsajebhyaḥ
Ablativeapadhvaṃsajāt apadhvaṃsajābhyām apadhvaṃsajebhyaḥ
Genitiveapadhvaṃsajasya apadhvaṃsajayoḥ apadhvaṃsajānām
Locativeapadhvaṃsaje apadhvaṃsajayoḥ apadhvaṃsajeṣu

Compound apadhvaṃsaja -

Adverb -apadhvaṃsajam -apadhvaṃsajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria