सुबन्तावली ?अपदालक

Roma

पुमान्एकद्विबहु
प्रथमाअपदालकः अपदालकौ अपदालकाः
सम्बोधनम्अपदालक अपदालकौ अपदालकाः
द्वितीयाअपदालकम् अपदालकौ अपदालकान्
तृतीयाअपदालकेन अपदालकाभ्याम् अपदालकैः अपदालकेभिः
चतुर्थीअपदालकाय अपदालकाभ्याम् अपदालकेभ्यः
पञ्चमीअपदालकात् अपदालकाभ्याम् अपदालकेभ्यः
षष्ठीअपदालकस्य अपदालकयोः अपदालकानाम्
सप्तमीअपदालके अपदालकयोः अपदालकेषु

समास अपदालक

अव्यय ॰अपदालकम् ॰अपदालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria