Declension table of ?apacikīrṣu

Deva

NeuterSingularDualPlural
Nominativeapacikīrṣu apacikīrṣuṇī apacikīrṣūṇi
Vocativeapacikīrṣu apacikīrṣuṇī apacikīrṣūṇi
Accusativeapacikīrṣu apacikīrṣuṇī apacikīrṣūṇi
Instrumentalapacikīrṣuṇā apacikīrṣubhyām apacikīrṣubhiḥ
Dativeapacikīrṣuṇe apacikīrṣubhyām apacikīrṣubhyaḥ
Ablativeapacikīrṣuṇaḥ apacikīrṣubhyām apacikīrṣubhyaḥ
Genitiveapacikīrṣuṇaḥ apacikīrṣuṇoḥ apacikīrṣūṇām
Locativeapacikīrṣuṇi apacikīrṣuṇoḥ apacikīrṣuṣu

Compound apacikīrṣu -

Adverb -apacikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria