Declension table of ?apacamānaka

Deva

MasculineSingularDualPlural
Nominativeapacamānakaḥ apacamānakau apacamānakāḥ
Vocativeapacamānaka apacamānakau apacamānakāḥ
Accusativeapacamānakam apacamānakau apacamānakān
Instrumentalapacamānakena apacamānakābhyām apacamānakaiḥ apacamānakebhiḥ
Dativeapacamānakāya apacamānakābhyām apacamānakebhyaḥ
Ablativeapacamānakāt apacamānakābhyām apacamānakebhyaḥ
Genitiveapacamānakasya apacamānakayoḥ apacamānakānām
Locativeapacamānake apacamānakayoḥ apacamānakeṣu

Compound apacamānaka -

Adverb -apacamānakam -apacamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria