सुबन्तावली ?अपचायक

Roma

पुमान्एकद्विबहु
प्रथमाअपचायकः अपचायकौ अपचायकाः
सम्बोधनम्अपचायक अपचायकौ अपचायकाः
द्वितीयाअपचायकम् अपचायकौ अपचायकान्
तृतीयाअपचायकेन अपचायकाभ्याम् अपचायकैः अपचायकेभिः
चतुर्थीअपचायकाय अपचायकाभ्याम् अपचायकेभ्यः
पञ्चमीअपचायकात् अपचायकाभ्याम् अपचायकेभ्यः
षष्ठीअपचायकस्य अपचायकयोः अपचायकानाम्
सप्तमीअपचायके अपचायकयोः अपचायकेषु

समास अपचायक

अव्यय ॰अपचायकम् ॰अपचायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria