Declension table of ?apāśrayavatā

Deva

FeminineSingularDualPlural
Nominativeapāśrayavatā apāśrayavate apāśrayavatāḥ
Vocativeapāśrayavate apāśrayavate apāśrayavatāḥ
Accusativeapāśrayavatām apāśrayavate apāśrayavatāḥ
Instrumentalapāśrayavatayā apāśrayavatābhyām apāśrayavatābhiḥ
Dativeapāśrayavatāyai apāśrayavatābhyām apāśrayavatābhyaḥ
Ablativeapāśrayavatāyāḥ apāśrayavatābhyām apāśrayavatābhyaḥ
Genitiveapāśrayavatāyāḥ apāśrayavatayoḥ apāśrayavatānām
Locativeapāśrayavatāyām apāśrayavatayoḥ apāśrayavatāsu

Adverb -apāśrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria