Declension table of ?apārthiva

Deva

MasculineSingularDualPlural
Nominativeapārthivaḥ apārthivau apārthivāḥ
Vocativeapārthiva apārthivau apārthivāḥ
Accusativeapārthivam apārthivau apārthivān
Instrumentalapārthivena apārthivābhyām apārthivaiḥ apārthivebhiḥ
Dativeapārthivāya apārthivābhyām apārthivebhyaḥ
Ablativeapārthivāt apārthivābhyām apārthivebhyaḥ
Genitiveapārthivasya apārthivayoḥ apārthivānām
Locativeapārthive apārthivayoḥ apārthiveṣu

Compound apārthiva -

Adverb -apārthivam -apārthivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria