Declension table of ?apārtha

Deva

NeuterSingularDualPlural
Nominativeapārtham apārthe apārthāni
Vocativeapārtha apārthe apārthāni
Accusativeapārtham apārthe apārthāni
Instrumentalapārthena apārthābhyām apārthaiḥ
Dativeapārthāya apārthābhyām apārthebhyaḥ
Ablativeapārthāt apārthābhyām apārthebhyaḥ
Genitiveapārthasya apārthayoḥ apārthānām
Locativeapārthe apārthayoḥ apārtheṣu

Compound apārtha -

Adverb -apārtham -apārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria