Declension table of ?apārjitā

Deva

FeminineSingularDualPlural
Nominativeapārjitā apārjite apārjitāḥ
Vocativeapārjite apārjite apārjitāḥ
Accusativeapārjitām apārjite apārjitāḥ
Instrumentalapārjitayā apārjitābhyām apārjitābhiḥ
Dativeapārjitāyai apārjitābhyām apārjitābhyaḥ
Ablativeapārjitāyāḥ apārjitābhyām apārjitābhyaḥ
Genitiveapārjitāyāḥ apārjitayoḥ apārjitānām
Locativeapārjitāyām apārjitayoḥ apārjitāsu

Adverb -apārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria