Declension table of ?apāramārthikī

Deva

FeminineSingularDualPlural
Nominativeapāramārthikī apāramārthikyau apāramārthikyaḥ
Vocativeapāramārthiki apāramārthikyau apāramārthikyaḥ
Accusativeapāramārthikīm apāramārthikyau apāramārthikīḥ
Instrumentalapāramārthikyā apāramārthikībhyām apāramārthikībhiḥ
Dativeapāramārthikyai apāramārthikībhyām apāramārthikībhyaḥ
Ablativeapāramārthikyāḥ apāramārthikībhyām apāramārthikībhyaḥ
Genitiveapāramārthikyāḥ apāramārthikyoḥ apāramārthikīnām
Locativeapāramārthikyām apāramārthikyoḥ apāramārthikīṣu

Compound apāramārthiki - apāramārthikī -

Adverb -apāramārthiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria