सुबन्तावली ?अपानुनुत्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमाअपानुनुत्सु आ अपानुनुत्सु ए अपानुनुत्सु आः
सम्बोधनम्अपानुनुत्सु ए अपानुनुत्सु ए अपानुनुत्सु आः
द्वितीयाअपानुनुत्सु आम् अपानुनुत्सु ए अपानुनुत्सु आः
तृतीयाअपानुनुत्सु अया अपानुनुत्सु आभ्याम् अपानुनुत्सु आभिः
चतुर्थीअपानुनुत्सु आयै अपानुनुत्सु आभ्याम् अपानुनुत्सु आभ्यः
पञ्चमीअपानुनुत्सु आयाः अपानुनुत्सु आभ्याम् अपानुनुत्सु आभ्यः
षष्ठीअपानुनुत्सु आयाः अपानुनुत्सु अयोः अपानुनुत्सु आनाम्
सप्तमीअपानुनुत्सु आयाम् अपानुनुत्सु अयोः अपानुनुत्सु आसु

अव्यय ॰अपानुनुत्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria