Declension table of apānavāyu

Deva

MasculineSingularDualPlural
Nominativeapānavāyuḥ apānavāyū apānavāyavaḥ
Vocativeapānavāyo apānavāyū apānavāyavaḥ
Accusativeapānavāyum apānavāyū apānavāyūn
Instrumentalapānavāyunā apānavāyubhyām apānavāyubhiḥ
Dativeapānavāyave apānavāyubhyām apānavāyubhyaḥ
Ablativeapānavāyoḥ apānavāyubhyām apānavāyubhyaḥ
Genitiveapānavāyoḥ apānavāyvoḥ apānavāyūnām
Locativeapānavāyau apānavāyvoḥ apānavāyuṣu

Compound apānavāyu -

Adverb -apānavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria