Declension table of ?apānadā

Deva

MasculineSingularDualPlural
Nominativeapānadāḥ apānadau apānadāḥ
Vocativeapānadāḥ apānadau apānadāḥ
Accusativeapānadām apānadau apānadāḥ apānadaḥ
Instrumentalapānadā apānadābhyām apānadābhiḥ
Dativeapānade apānadābhyām apānadābhyaḥ
Ablativeapānadaḥ apānadābhyām apānadābhyaḥ
Genitiveapānadaḥ apānadoḥ apānadām apānadanām
Locativeapānadi apānadoḥ apānadāsu

Compound apānadā -

Adverb -apānadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria