Declension table of apāla

Deva

NeuterSingularDualPlural
Nominativeapālam apāle apālāni
Vocativeapāla apāle apālāni
Accusativeapālam apāle apālāni
Instrumentalapālena apālābhyām apālaiḥ
Dativeapālāya apālābhyām apālebhyaḥ
Ablativeapālāt apālābhyām apālebhyaḥ
Genitiveapālasya apālayoḥ apālānām
Locativeapāle apālayoḥ apāleṣu

Compound apāla -

Adverb -apālam -apālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria