Declension table of ?apāṅktyopahata

Deva

MasculineSingularDualPlural
Nominativeapāṅktyopahataḥ apāṅktyopahatau apāṅktyopahatāḥ
Vocativeapāṅktyopahata apāṅktyopahatau apāṅktyopahatāḥ
Accusativeapāṅktyopahatam apāṅktyopahatau apāṅktyopahatān
Instrumentalapāṅktyopahatena apāṅktyopahatābhyām apāṅktyopahataiḥ apāṅktyopahatebhiḥ
Dativeapāṅktyopahatāya apāṅktyopahatābhyām apāṅktyopahatebhyaḥ
Ablativeapāṅktyopahatāt apāṅktyopahatābhyām apāṅktyopahatebhyaḥ
Genitiveapāṅktyopahatasya apāṅktyopahatayoḥ apāṅktyopahatānām
Locativeapāṅktyopahate apāṅktyopahatayoḥ apāṅktyopahateṣu

Compound apāṅktyopahata -

Adverb -apāṅktyopahatam -apāṅktyopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria