Declension table of apāṅktya

Deva

NeuterSingularDualPlural
Nominativeapāṅktyam apāṅktye apāṅktyāni
Vocativeapāṅktya apāṅktye apāṅktyāni
Accusativeapāṅktyam apāṅktye apāṅktyāni
Instrumentalapāṅktyena apāṅktyābhyām apāṅktyaiḥ
Dativeapāṅktyāya apāṅktyābhyām apāṅktyebhyaḥ
Ablativeapāṅktyāt apāṅktyābhyām apāṅktyebhyaḥ
Genitiveapāṅktyasya apāṅktyayoḥ apāṅktyānām
Locativeapāṅktye apāṅktyayoḥ apāṅktyeṣu

Compound apāṅktya -

Adverb -apāṅktyam -apāṅktyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria