Declension table of ?apāṅgadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeapāṅgadṛṣṭiḥ apāṅgadṛṣṭī apāṅgadṛṣṭayaḥ
Vocativeapāṅgadṛṣṭe apāṅgadṛṣṭī apāṅgadṛṣṭayaḥ
Accusativeapāṅgadṛṣṭim apāṅgadṛṣṭī apāṅgadṛṣṭīḥ
Instrumentalapāṅgadṛṣṭyā apāṅgadṛṣṭibhyām apāṅgadṛṣṭibhiḥ
Dativeapāṅgadṛṣṭyai apāṅgadṛṣṭaye apāṅgadṛṣṭibhyām apāṅgadṛṣṭibhyaḥ
Ablativeapāṅgadṛṣṭyāḥ apāṅgadṛṣṭeḥ apāṅgadṛṣṭibhyām apāṅgadṛṣṭibhyaḥ
Genitiveapāṅgadṛṣṭyāḥ apāṅgadṛṣṭeḥ apāṅgadṛṣṭyoḥ apāṅgadṛṣṭīnām
Locativeapāṅgadṛṣṭyām apāṅgadṛṣṭau apāṅgadṛṣṭyoḥ apāṅgadṛṣṭiṣu

Compound apāṅgadṛṣṭi -

Adverb -apāṅgadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria