Declension table of ?apaṭutā

Deva

FeminineSingularDualPlural
Nominativeapaṭutā apaṭute apaṭutāḥ
Vocativeapaṭute apaṭute apaṭutāḥ
Accusativeapaṭutām apaṭute apaṭutāḥ
Instrumentalapaṭutayā apaṭutābhyām apaṭutābhiḥ
Dativeapaṭutāyai apaṭutābhyām apaṭutābhyaḥ
Ablativeapaṭutāyāḥ apaṭutābhyām apaṭutābhyaḥ
Genitiveapaṭutāyāḥ apaṭutayoḥ apaṭutānām
Locativeapaṭutāyām apaṭutayoḥ apaṭutāsu

Adverb -apaṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria