Declension table of ?apaṭīkṣepa

Deva

MasculineSingularDualPlural
Nominativeapaṭīkṣepaḥ apaṭīkṣepau apaṭīkṣepāḥ
Vocativeapaṭīkṣepa apaṭīkṣepau apaṭīkṣepāḥ
Accusativeapaṭīkṣepam apaṭīkṣepau apaṭīkṣepān
Instrumentalapaṭīkṣepeṇa apaṭīkṣepābhyām apaṭīkṣepaiḥ apaṭīkṣepebhiḥ
Dativeapaṭīkṣepāya apaṭīkṣepābhyām apaṭīkṣepebhyaḥ
Ablativeapaṭīkṣepāt apaṭīkṣepābhyām apaṭīkṣepebhyaḥ
Genitiveapaṭīkṣepasya apaṭīkṣepayoḥ apaṭīkṣepāṇām
Locativeapaṭīkṣepe apaṭīkṣepayoḥ apaṭīkṣepeṣu

Compound apaṭīkṣepa -

Adverb -apaṭīkṣepam -apaṭīkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria