Declension table of ?apaṣṭha

Deva

MasculineSingularDualPlural
Nominativeapaṣṭhaḥ apaṣṭhau apaṣṭhāḥ
Vocativeapaṣṭha apaṣṭhau apaṣṭhāḥ
Accusativeapaṣṭham apaṣṭhau apaṣṭhān
Instrumentalapaṣṭhena apaṣṭhābhyām apaṣṭhaiḥ apaṣṭhebhiḥ
Dativeapaṣṭhāya apaṣṭhābhyām apaṣṭhebhyaḥ
Ablativeapaṣṭhāt apaṣṭhābhyām apaṣṭhebhyaḥ
Genitiveapaṣṭhasya apaṣṭhayoḥ apaṣṭhānām
Locativeapaṣṭhe apaṣṭhayoḥ apaṣṭheṣu

Compound apaṣṭha -

Adverb -apaṣṭham -apaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria