सुबन्तावली ?अपण्डिता

Roma

स्त्रीएकद्विबहु
प्रथमाअपण्डिता अपण्डिते अपण्डिताः
सम्बोधनम्अपण्डिते अपण्डिते अपण्डिताः
द्वितीयाअपण्डिताम् अपण्डिते अपण्डिताः
तृतीयाअपण्डितया अपण्डिताभ्याम् अपण्डिताभिः
चतुर्थीअपण्डितायै अपण्डिताभ्याम् अपण्डिताभ्यः
पञ्चमीअपण्डितायाः अपण्डिताभ्याम् अपण्डिताभ्यः
षष्ठीअपण्डितायाः अपण्डितयोः अपण्डितानाम्
सप्तमीअपण्डितायाम् अपण्डितयोः अपण्डितासु

अव्यय ॰अपण्डितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria