Declension table of ?apaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeapaṇḍitā apaṇḍite apaṇḍitāḥ
Vocativeapaṇḍite apaṇḍite apaṇḍitāḥ
Accusativeapaṇḍitām apaṇḍite apaṇḍitāḥ
Instrumentalapaṇḍitayā apaṇḍitābhyām apaṇḍitābhiḥ
Dativeapaṇḍitāyai apaṇḍitābhyām apaṇḍitābhyaḥ
Ablativeapaṇḍitāyāḥ apaṇḍitābhyām apaṇḍitābhyaḥ
Genitiveapaṇḍitāyāḥ apaṇḍitayoḥ apaṇḍitānām
Locativeapaṇḍitāyām apaṇḍitayoḥ apaṇḍitāsu

Adverb -apaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria