Declension table of ?apṛktā

Deva

FeminineSingularDualPlural
Nominativeapṛktā apṛkte apṛktāḥ
Vocativeapṛkte apṛkte apṛktāḥ
Accusativeapṛktām apṛkte apṛktāḥ
Instrumentalapṛktayā apṛktābhyām apṛktābhiḥ
Dativeapṛktāyai apṛktābhyām apṛktābhyaḥ
Ablativeapṛktāyāḥ apṛktābhyām apṛktābhyaḥ
Genitiveapṛktāyāḥ apṛktayoḥ apṛktānām
Locativeapṛktāyām apṛktayoḥ apṛktāsu

Adverb -apṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria