Declension table of apṛkta

Deva

NeuterSingularDualPlural
Nominativeapṛktam apṛkte apṛktāni
Vocativeapṛkta apṛkte apṛktāni
Accusativeapṛktam apṛkte apṛktāni
Instrumentalapṛktena apṛktābhyām apṛktaiḥ
Dativeapṛktāya apṛktābhyām apṛktebhyaḥ
Ablativeapṛktāt apṛktābhyām apṛktebhyaḥ
Genitiveapṛktasya apṛktayoḥ apṛktānām
Locativeapṛkte apṛktayoḥ apṛkteṣu

Compound apṛkta -

Adverb -apṛktam -apṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria