Declension table of apṛkta

Deva

MasculineSingularDualPlural
Nominativeapṛktaḥ apṛktau apṛktāḥ
Vocativeapṛkta apṛktau apṛktāḥ
Accusativeapṛktam apṛktau apṛktān
Instrumentalapṛktena apṛktābhyām apṛktaiḥ apṛktebhiḥ
Dativeapṛktāya apṛktābhyām apṛktebhyaḥ
Ablativeapṛktāt apṛktābhyām apṛktebhyaḥ
Genitiveapṛktasya apṛktayoḥ apṛktānām
Locativeapṛkte apṛktayoḥ apṛkteṣu

Compound apṛkta -

Adverb -apṛktam -apṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria