Declension table of ?anyūnārthavādinī

Deva

FeminineSingularDualPlural
Nominativeanyūnārthavādinī anyūnārthavādinyau anyūnārthavādinyaḥ
Vocativeanyūnārthavādini anyūnārthavādinyau anyūnārthavādinyaḥ
Accusativeanyūnārthavādinīm anyūnārthavādinyau anyūnārthavādinīḥ
Instrumentalanyūnārthavādinyā anyūnārthavādinībhyām anyūnārthavādinībhiḥ
Dativeanyūnārthavādinyai anyūnārthavādinībhyām anyūnārthavādinībhyaḥ
Ablativeanyūnārthavādinyāḥ anyūnārthavādinībhyām anyūnārthavādinībhyaḥ
Genitiveanyūnārthavādinyāḥ anyūnārthavādinyoḥ anyūnārthavādinīnām
Locativeanyūnārthavādinyām anyūnārthavādinyoḥ anyūnārthavādinīṣu

Compound anyūnārthavādini - anyūnārthavādinī -

Adverb -anyūnārthavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria